वांछित मन्त्र चुनें

उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् । सिन्धु॒र्हिर॑ण्यवर्तनिः ॥

अंग्रेज़ी लिप्यंतरण

uta syā śvetayāvarī vāhiṣṭhā vāṁ nadīnām | sindhur hiraṇyavartaniḥ ||

पद पाठ

उ॒त । स्या । श्वे॒त॒ऽयाव॑री । वाहि॑ष्ठा । वा॒म् । न॒दीना॑म् । सिन्धुः॑ । हिर॑ण्यऽवर्तनिः ॥ ८.२६.१८

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:18 | अष्टक:6» अध्याय:2» वर्ग:29» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

राजा कैसे हों, यह दिखलाते हैं।

पदार्थान्वयभाषाः - (उत) और भी (नदीनाम्) इन्द्रियरूप नदियों के मध्य (स्या) श्वेतयावरी वह बुद्धि, जो सात्त्विक भाव को प्रकाश करती है और जिसमें किञ्चिन्मात्र कलङ्क नहीं है, (वाम्+वाहिष्ठा) आप के यशों को प्रजाओं में पहुँचाया करती है और (हिरण्यवर्तनिः+सिन्धुः) शोभनमार्गगामी स्यन्दनशील विवेक भी तुम्हारा ही गुणगान करता है ॥१८॥
भावार्थभाषाः - गुणवान् शीलवान् राजा की प्रशंसा सब करें करावें ॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

राजा कीदृशो भवेदिति दर्शयति।

पदार्थान्वयभाषाः - उत=अपि च। नदीनां मध्ये। स्या=सा। श्वेतयावरी− श्वेतया=श्वेतज्ञानजलेन यातीति श्वेतयावरी=बुद्धिः। वाम्=युवयोः। वाहिष्ठा=अतिशयेन यशोवोढ्री। पुनः। हिरण्यवर्तनिः=कनकमार्गः। सिन्धुः=स्यन्दनशीलो विवेकोऽपि। युवां स्तौति ॥१८॥